Original

अविब्रुवन्ती किंचित्तु राजानं चारुलोचना ।अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ २५ ॥

Segmented

अ विब्रू किंचित् तु राजानम् चारु-लोचना अचिराद् इव सम्प्राप्ता काव्यस्य उशनसः ऽन्तिकम्

Analysis

Word Lemma Parse
pos=i
विब्रू विब्रू pos=va,g=f,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
अचिराद् अचिरात् pos=i
इव इव pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
काव्यस्य काव्य pos=n,g=m,c=6,n=s
उशनसः उशनस् pos=n,g=m,c=6,n=s
ऽन्तिकम् अन्तिक pos=n,g=n,c=2,n=s