Original

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः ।न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ॥ २४ ॥

Segmented

अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन् नृपः न्यवर्तत न च एव स्म क्रोध-संरक्त-लोचना

Analysis

Word Lemma Parse
अनुवव्राज अनुव्रज् pos=v,p=3,n=s,l=lit
संभ्रान्तः सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
पृष्ठतः पृष्ठतस् pos=i
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
pos=i
pos=i
एव एव pos=i
स्म स्म pos=i
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s