Original

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् ।त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ २३ ॥

Segmented

सहसा उत्पतिताम् श्यामाम् दृष्ट्वा ताम् स अश्रु-लोचनाम् त्वरितम् सकाशम् काव्यस्य प्रस्थिताम् व्यथितः तदा

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पतिताम् उत्पत् pos=va,g=f,c=2,n=s,f=part
श्यामाम् श्याम pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
काव्यस्य काव्य pos=n,g=m,c=6,n=s
प्रस्थिताम् प्रस्था pos=va,g=f,c=2,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i