Original

वैशंपायन उवाच ।श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् ।राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥ २२ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तस्याः ततस् वाक्यम् देवयानी अब्रवीत् इदम् राजन् न अद्य इह वत्स्यामि विप्रियम् मे कृतम् त्वया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तस्याः तद् pos=n,g=f,c=6,n=s
ततस् ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अद्य अद्य pos=i
इह इह pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s