Original

पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी ।त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ॥ २१ ॥

Segmented

पूजयितव्या असि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी त्वत्तो ऽपि मे पूज्यतमो राजर्षिः किम् न वेत्थ तत्

Analysis

Word Lemma Parse
पूजयितव्या पूजय् pos=va,g=f,c=1,n=s,f=krtya
असि अस् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
मान्या मन् pos=va,g=f,c=1,n=s,f=krtya
pos=i
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
pos=i
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
पूज्यतमो पूज्यतम pos=a,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s