Original

यदा त्वया वृतो राजा वृत एव तदा मया ।सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ २० ॥

Segmented

यदा त्वया वृतो राजा वृत एव तदा मया सखि-भर्ता हि धर्मेण भर्ता भवति शोभने

Analysis

Word Lemma Parse
यदा यदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
वृत वृ pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तदा तदा pos=i
मया मद् pos=n,g=,c=3,n=s
सखि सखी pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शोभने शोभन pos=a,g=f,c=8,n=s