Original

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् ।किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥ २ ॥

Segmented

अभिगम्य च शर्मिष्ठाम् देवयानी अब्रवीत् इदम् किम् इदम् वृजिनम् सुभ्रु कृतम् ते काम-लुब्धया

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
pos=i
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वृजिनम् वृजिन pos=n,g=n,c=1,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
काम काम pos=n,comp=y
लुब्धया लुभ् pos=va,g=f,c=3,n=s,f=part