Original

शर्मिष्ठोवाच ।यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ १९ ॥

Segmented

शर्मिष्ठा उवाच यद् उक्तम् ऋषिः इति एव तत् सत्यम् चारु-हासिनि न्यायतो धर्मतः च एव चरन्ती न बिभेमि ते

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ऋषिः ऋषि pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
pos=i
बिभेमि भी pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s