Original

मदधीना सती कस्मादकार्षीर्विप्रियं मम ।तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥ १८ ॥

Segmented

मद्-अधीना सती कस्माद् अकार्षीः विप्रियम् मम तम् एव असुर-धर्मम् त्वम् आस्थिता न बिभेषि किम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
अधीना अधीन pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
कस्माद् pos=n,g=n,c=5,n=s
अकार्षीः कृ pos=v,p=2,n=s,l=lun
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
असुर असुर pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आस्थिता आस्था pos=va,g=f,c=1,n=s,f=part
pos=i
बिभेषि भी pos=v,p=2,n=s,l=lat
किम् pos=n,g=n,c=2,n=s