Original

दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति ।बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥ १७ ॥

Segmented

दृष्ट्वा तु तेषाम् बालानाम् प्रणयम् पार्थिवम् प्रति बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठाम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
बालानाम् बाल pos=n,g=m,c=6,n=p
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
बुद्ध्वा बुध् pos=vi
pos=i
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
देवी देवी pos=n,g=f,c=1,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan