Original

इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः ।नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ।रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ॥ १६ ॥

Segmented

इति उक्त्वा सहिताः ते तु राजानम् उपचक्रमुः न अभ्यनन्दत तान् राजा देवयान्याः तदा अन्तिके रुदन्तः ते ऽथ शर्मिष्ठाम् अभ्ययुः बालकाः ततस्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
तदा तदा pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
बालकाः बालक pos=n,g=m,c=1,n=p
ततस् ततस् pos=i