Original

तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ।शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥ १५ ॥

Segmented

ते ऽदर्शयन् प्रदेशिन्या तम् एव नृप-सत्तमम् शर्मिष्ठाम् मातरम् च एव तस्य आचख्युः च दारकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽदर्शयन् दर्शय् pos=v,p=3,n=p,l=lan
प्रदेशिन्या प्रदेशिनी pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
नृप नृप pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
pos=i
दारकाः दारक pos=n,g=m,c=1,n=p