Original

कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः ।वर्चसा रूपतश्चैव सदृशा मे मतास्तव ॥ १३ ॥

Segmented

कस्य एते दारका राजन् देव-पुत्र-उपमाः शुभाः वर्चसा रूपात् च एव सदृशा मे मताः ते

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
दारका दारक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
रूपात् रूप pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
सदृशा सदृश pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मताः मन् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s