Original

ददर्श च तदा तत्र कुमारान्देवरूपिणः ।क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ॥ १२ ॥

Segmented

ददर्श च तदा तत्र कुमारान् देव-रूपिन् क्रीडमानान् सु विश्रब्धान् विस्मिता च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
तत्र तत्र pos=i
कुमारान् कुमार pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
रूपिन् रूपिन् pos=a,g=m,c=2,n=p
क्रीडमानान् क्रीड् pos=va,g=m,c=2,n=p,f=part
सु सु pos=i
विश्रब्धान् विश्रम्भ् pos=va,g=m,c=2,n=p,f=part
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan