Original

ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता ।ययातिसहिता राजन्निर्जगाम महावनम् ॥ ११ ॥

Segmented

ततः काले तु कस्मिंश्चिद् देवयानी शुचि-स्मिता ययाति-सहिता राजन् निर्जगाम महा-वनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
देवयानी देवयानी pos=n,g=f,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
ययाति ययाति pos=n,comp=y
सहिता सहित pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s