Original

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी ।द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ १० ॥

Segmented

तस्माद् एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी द्रुह्युम् च अनुम् च पूरुम् च त्रीन् कुमारान् अजीजनत्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
एव एव pos=i
तु तु pos=i
राजर्षेः राजर्षि pos=n,g=m,c=5,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
वार्षपर्वणी वार्षपर्वणी pos=n,g=f,c=1,n=s
द्रुह्युम् द्रुह्यु pos=n,g=m,c=2,n=s
pos=i
अनुम् अनु pos=n,g=m,c=2,n=s
pos=i
पूरुम् पूरु pos=n,g=m,c=2,n=s
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
कुमारान् कुमार pos=n,g=m,c=2,n=p
अजीजनत् जन् pos=v,p=3,n=s,l=lun