Original

देवयानी प्रजातासौ वृथाहं प्राप्तयौवना ।यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ॥ ८ ॥

Segmented

देवयानी प्रजाता असौ वृथा अहम् प्राप्त-यौवना यथा तया वृतो भर्ता तथा एव अहम् वृणोमि तम्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
प्रजाता प्रजन् pos=va,g=f,c=1,n=s,f=part
असौ अदस् pos=n,g=f,c=1,n=s
वृथा वृथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
यौवना यौवन pos=n,g=f,c=1,n=s
यथा यथा pos=i
तया तद् pos=n,g=f,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s