Original

ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः ।किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ॥ ७ ॥

Segmented

ऋतु-कालः च सम्प्राप्तो न च मे ऽस्ति पतिः वृतः किम् प्राप्तम् किम् नु कर्तव्यम् किम् वा कृत्वा कृतम् भवेत्

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पतिः पति pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
कृत्वा कृ pos=vi
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin