Original

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ॥ ६ ॥

Segmented

गते वर्ष-सहस्रे तु शर्मिष्ठा वार्षपर्वणी ददर्श यौवनम् प्राप्ता ऋतुम् सा च अन्वचिन्तयत्

Analysis

Word Lemma Parse
गते गम् pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
वार्षपर्वणी वार्षपर्वणी pos=n,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
यौवनम् यौवन pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
ऋतुम् ऋतु pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
अन्वचिन्तयत् अनुचिन्तय् pos=v,p=3,n=s,l=lan