Original

ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।लेभे गर्भं प्रथमतः कुमारं च व्यजायत ॥ ५ ॥

Segmented

ऋतु-काले तु सम्प्राप्ते देवयानी वर-अङ्गना लेभे गर्भम् प्रथमतः कुमारम् च व्यजायत

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
देवयानी देवयानी pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
गर्भम् गर्भ pos=n,g=m,c=2,n=s
प्रथमतः प्रथमतस् pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
pos=i
व्यजायत विजन् pos=v,p=3,n=s,l=lan