Original

देवयान्या तु सहितः स नृपो नहुषात्मजः ।विजहार बहूनब्दान्देववन्मुदितो भृशम् ॥ ४ ॥

Segmented

देवयान्या तु सहितः स नृपो नहुषात्मजः विजहार बहून् अब्दान् देव-वत् मुदितो भृशम्

Analysis

Word Lemma Parse
देवयान्या देवयानी pos=n,g=f,c=3,n=s
तु तु pos=i
सहितः सहित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
बहून् बहु pos=a,g=m,c=2,n=p
अब्दान् अब्द pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
वत् वत् pos=i
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i