Original

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् ।वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ॥ ३ ॥

Segmented

वृताम् दासी-सहस्रेण शर्मिष्ठाम् आसुरायणीम् वासोभिः अन्न-पानैः च संविभज्य सु सत्कृताम्

Analysis

Word Lemma Parse
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
दासी दासी pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
आसुरायणीम् आसुरायणी pos=n,g=f,c=2,n=s
वासोभिः वासस् pos=n,g=n,c=3,n=p
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
pos=i
संविभज्य संविभज् pos=vi
सु सु pos=i
सत्कृताम् सत्कृ pos=va,g=f,c=2,n=s,f=part