Original

प्रजज्ञे च ततः काले राजन्राजीवलोचना ।कुमारं देवगर्भाभं राजीवनिभलोचनम् ॥ २७ ॥

Segmented

प्रजज्ञे च ततः काले राजन् राजीव-लोचना कुमारम् देव-गर्भ-आभम् राजीव-निभ-लोचनम्

Analysis

Word Lemma Parse
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
pos=i
ततः ततस् pos=i
काले काल pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजीव राजीव pos=n,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
राजीव राजीव pos=n,comp=y
निभ निभ pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s