Original

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी ।लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ २६ ॥

Segmented

तस्मिन् समागमे सुभ्रूः शर्मिष्ठा चारु-हासिनी लेभे गर्भम् प्रथमतस् तस्मात् नृपति-सत्तमात्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
समागमे समागम pos=n,g=m,c=7,n=s
सुभ्रूः सुभ्रू pos=n,g=f,c=1,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
गर्भम् गर्भ pos=n,g=m,c=2,n=s
प्रथमतस् प्रथमतस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
नृपति नृपति pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s