Original

समागम्य च शर्मिष्ठां यथाकाममवाप्य च ।अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम् ॥ २५ ॥

Segmented

समागम्य च शर्मिष्ठाम् यथाकामम् अवाप्य च अन्योन्यम् अभिसंपूज्य जग्मतुः तौ यथागतम्

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
pos=i
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंपूज्य अभिसम्पूजय् pos=vi
जग्मतुः गम् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
यथागतम् यथागत pos=a,g=m,c=2,n=s