Original

वैशंपायन उवाच ।एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् ।पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ॥ २४ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु राजा स तथ्यम् इति एव जज्ञिवान् पूजयामास शर्मिष्ठाम् धर्मम् च प्रत्यपादयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथ्यम् तथ्य pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
जज्ञिवान् ज्ञा pos=va,g=m,c=1,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan