Original

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी ।सा चाहं च त्वया राजन्भरणीये भजस्व माम् ॥ २३ ॥

Segmented

देवयान्या भुजिष्या अस्मि वश्या च तव भार्गवी सा च अहम् च त्वया राजन् भरणीये भजस्व माम्

Analysis

Word Lemma Parse
देवयान्या देवयानी pos=n,g=f,c=6,n=s
भुजिष्या भुजिष्या pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वश्या वश्य pos=a,g=f,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
भार्गवी भार्गवी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भरणीये भृ pos=va,g=f,c=1,n=d,f=krtya
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s