Original

त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ २२ ॥

Segmented

त्रय एव अधनाः राजन् भार्या दासः तथा सुतः यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्

Analysis

Word Lemma Parse
त्रय त्रि pos=n,g=m,c=1,n=p
एव एव pos=i
अधनाः अधन pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
दासः दास pos=n,g=m,c=1,n=s
तथा तथा pos=i
सुतः सुत pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
समधिगच्छन्ति समधिगम् pos=v,p=3,n=p,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s