Original

शर्मिष्ठोवाच ।अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय ।त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ २१ ॥

Segmented

शर्मिष्ठा उवाच अधर्मात् त्राहि माम् राजन् धर्मम् च प्रतिपादय त्वत्तो ऽपत्यवती लोके चरेयम् धर्मम् उत्तमम्

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽपत्यवती अपत्यवत् pos=a,g=f,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s