Original

ययातिरुवाच ।दातव्यं याचमानेभ्य इति मे व्रतमाहितम् ।त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ॥ २० ॥

Segmented

ययातिः उवाच दातव्यम् याचमानेभ्य इति मे व्रतम् आहितम् त्वम् च याचसि माम् कामम् ब्रूहि किम् करवाणि ते

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
याचमानेभ्य याच् pos=va,g=m,c=4,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
याचसि याच् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s