Original

देवयान्याश्चानुमते तां सुतां वृषपर्वणः ।अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ २ ॥

Segmented

देवयान्याः च अनुमते ताम् सुताम् वृषपर्वणः अशोक-वनिका-अभ्याशे गृहम् कृत्वा न्यवेशयत्

Analysis

Word Lemma Parse
देवयान्याः देवयानी pos=n,g=f,c=6,n=s
pos=i
अनुमते अनुमत pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan