Original

शर्मिष्ठोवाच ।समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः ।समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ॥ १९ ॥

Segmented

शर्मिष्ठा उवाच समौ एतौ मतौ राजन् पतिः सख्याः च यः पतिः समम् विवाहम् इति आहुः सख्या मे ऽसि पतिः वृतः

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समौ सम pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
मतौ मन् pos=va,g=m,c=1,n=d,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पतिः पति pos=n,g=m,c=1,n=s
सख्याः सखी pos=n,g=f,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
समम् सम pos=n,g=m,c=2,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
सख्या सखी pos=n,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पतिः पति pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part