Original

ययातिरुवाच ।राजा प्रमाणं भूतानां स नश्येत मृषा वदन् ।अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ १८ ॥

Segmented

ययातिः उवाच राजा प्रमाणम् भूतानाम् स नश्येत मृषा वदन् अर्थ-कृच्छ्रम् अपि प्राप्य न मिथ्या कर्तुम् उत्सहे

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
मृषा मृषा pos=i
वदन् वद् pos=va,g=m,c=1,n=s,f=part
अर्थ अर्थ pos=n,comp=y
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
प्राप्य प्राप् pos=vi
pos=i
मिथ्या मिथ्या pos=i
कर्तुम् कृ pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat