Original

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्योपहितं नरेन्द्र ।एकार्थतायां तु समाहितायां मिथ्या वदन्तमनृतं हिनस्ति ॥ १७ ॥

Segmented

पृष्टम् तु साक्ष्ये प्रवदन्तम् अन्यथा वदन्ति मिथ्या उपहितम् नरेन्द्र एकार्थतायाम् तु समाहितायाम् मिथ्या वदन्तम् अनृतम् हिनस्ति

Analysis

Word Lemma Parse
पृष्टम् प्रच्छ् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
साक्ष्ये साक्ष्य pos=n,g=n,c=7,n=s
प्रवदन्तम् प्रवद् pos=va,g=m,c=2,n=s,f=part
अन्यथा अन्यथा pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
मिथ्या मिथ्या pos=i
उपहितम् उपधा pos=va,g=m,c=2,n=s,f=part
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
एकार्थतायाम् एकार्थता pos=n,g=f,c=7,n=s
तु तु pos=i
समाहितायाम् समाधा pos=va,g=f,c=7,n=s,f=part
मिथ्या मिथ्या pos=i
वदन्तम् वद् pos=va,g=m,c=2,n=s,f=part
अनृतम् अनृत pos=n,g=n,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat