Original

शर्मिष्ठोवाच ।न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ १६ ॥

Segmented

शर्मिष्ठा उवाच न नर्म-युक्तम् वचनम् हिनस्ति न स्त्रीषु राजन् न विवाह-काले प्राणात्यये सर्व-धन-अपहारे पञ्च अनृतानि आहुः अपातकानि

Analysis

Word Lemma Parse
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
नर्म नर्मन् pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
विवाह विवाह pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्राणात्यये प्राणात्यय pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
धन धन pos=n,comp=y
अपहारे अपहार pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
अनृतानि अनृत pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
अपातकानि अपातक pos=n,g=n,c=2,n=p