Original

अब्रवीदुशना काव्यो देवयानीं यदावहम् ।नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ १५ ॥

Segmented

अब्रवीद् उशना काव्यो देवयानीम् यदा अवहम् न इयम् आह्वयितव्या ते शयने वार्षपर्वणी

Analysis

Word Lemma Parse
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
उशना उशनस् pos=n,g=,c=1,n=s
काव्यो काव्य pos=n,g=m,c=1,n=s
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
यदा यदा pos=i
अवहम् वह् pos=v,p=1,n=s,l=lan
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
आह्वयितव्या आह्वा pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
शयने शयन pos=n,g=n,c=7,n=s
वार्षपर्वणी वार्षपर्वणी pos=n,g=f,c=1,n=s