Original

ययातिरुवाच ।वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम् ।रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ १४ ॥

Segmented

ययातिः उवाच वेद्मि त्वाम् शील-सम्पन्नाम् दैत्य-कन्याम् अनिन्दिताम् रूपे च ते न पश्यामि सूची-अग्रम् अपि निन्दितम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेद्मि विद् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शील शील pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
दैत्य दैत्य pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
रूपे रूप pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सूची सूचि pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part