Original

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा ।सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ॥ १३ ॥

Segmented

रूप-अभिजन-शीलैः हि त्वम् राजन् वेत्थ माम् सदा सा त्वाम् याचे प्रसाद्य अहम् ऋतुम् देहि नर-अधिपैः

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
अभिजन अभिजन pos=n,comp=y
शीलैः शील pos=n,g=n,c=3,n=p
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
सदा सदा pos=i
सा तद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
याचे याच् pos=v,p=1,n=s,l=lat
प्रसाद्य प्रसादय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
ऋतुम् ऋतु pos=n,g=m,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s