Original

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा ।तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ॥ १२ ॥

Segmented

सोमस्य इन्द्रस्य विष्णोः वा यमस्य वरुणस्य वा तव वा नाहुष कुले कः स्त्रियम् स्प्रष्टुम् अर्हति

Analysis

Word Lemma Parse
सोमस्य सोम pos=n,g=m,c=6,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
वा वा pos=i
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
नाहुष नाहुष pos=n,g=m,c=8,n=s
कुले कुल pos=n,g=n,c=7,n=s
कः pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
स्प्रष्टुम् स्पृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat