Original

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी ।प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ ११ ॥

Segmented

तम् एकम् रहिते दृष्ट्वा शर्मिष्ठा चारु-हासिनी प्रत्युद्गम्य अञ्जलिम् कृत्वा राजानम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
रहिते रहित pos=a,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan