Original

अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया ।अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ॥ १० ॥

Segmented

अथ निष्क्रम्य राजा असौ तस्मिन् काले यदृच्छया अशोक-वनिका-अभ्याशे शर्मिष्ठाम् प्राप्य विष्ठितः

Analysis

Word Lemma Parse
अथ अथ pos=i
निष्क्रम्य निष्क्रम् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part