Original

वैशंपायन उवाच ।ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् ।प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ १ ॥

Segmented

वैशंपायन उवाच ययातिः स्व-पुरम् प्राप्य महा-इन्द्र-पुर-संनिभम् प्रविश्य अन्तःपुरम् तत्र देवयानीम् न्यवेशयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ययातिः ययाति pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुर पुर pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan