Original

इयं च मे सखी दासी यत्राहं तत्र गामिनी ।दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ ९ ॥

Segmented

इयम् च मे सखी दासी यत्र अहम् तत्र गामिनी दुहिता दानव-इन्द्रस्य शर्मिष्ठा वृषपर्वणः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s
दासी दासी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
गामिनी गामिन् pos=a,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
दानव दानव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
वृषपर्वणः वृषपर्वन् pos=n,g=m,c=6,n=s