Original

देवयान्युवाच ।आख्यास्याम्यहमादत्स्व वचनं मे नराधिप ।शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ ८ ॥

Segmented

देवयानी उवाच आख्यास्यामि अहम् आदत्स्व वचनम् मे नर-अधिपैः शुक्रो नाम असुर-गुरुः सुताम् जानीहि तस्य माम्

Analysis

Word Lemma Parse
देवयानी देवयानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आख्यास्यामि आख्या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
शुक्रो शुक्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
असुर असुर pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s