Original

ययातिरुवाच ।द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते ।गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ॥ ७ ॥

Segmented

ययातिः उवाच द्वाभ्याम् कन्या-सहस्राभ्याम् द्वे कन्ये परिवारिते गोत्रे च नामनी च एव द्वयोः पृच्छामि वाम् अहम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
कन्या कन्या pos=n,comp=y
सहस्राभ्याम् सहस्र pos=n,g=n,c=3,n=d
द्वे द्वि pos=n,g=f,c=1,n=d
कन्ये कन्या pos=n,g=f,c=1,n=d
परिवारिते परिवारय् pos=va,g=f,c=1,n=d,f=part
गोत्रे गोत्र pos=n,g=n,c=2,n=d
pos=i
नामनी नामन् pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
द्वयोः द्वि pos=n,g=f,c=6,n=d
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=6,n=d
अहम् मद् pos=n,g=,c=1,n=s