Original

उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ।रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ।शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ ६ ॥

Segmented

उपविष्टाम् च ददृशे देवयानीम् शुचि-स्मिताम् रूपेण अप्रतिमाम् तासाम् स्त्रीणाम् मध्ये वर-अङ्गनाम् शर्मिष्ठया सेव्यमानाम् पाद-संवाहन-आदिभिः

Analysis

Word Lemma Parse
उपविष्टाम् उपविश् pos=va,g=f,c=2,n=s,f=part
pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिताम् स्मित pos=n,g=f,c=2,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमाम् अप्रतिम pos=a,g=f,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
वर वर pos=a,comp=y
अङ्गनाम् अङ्गना pos=n,g=f,c=2,n=s
शर्मिष्ठया शर्मिष्ठा pos=n,g=f,c=3,n=s
सेव्यमानाम् सेव् pos=va,g=f,c=2,n=s,f=part
पाद पाद pos=n,comp=y
संवाहन संवाहन pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p