Original

ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः ।पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ॥ ५ ॥

Segmented

ददृशे देवयानीम् च शर्मिष्ठाम् ताः च योषितः पिबन्तीः लल् च दिव्य-आभरण-भूषिताः

Analysis

Word Lemma Parse
ददृशे दृश् pos=v,p=3,n=s,l=lit
देवयानीम् देवयानी pos=n,g=f,c=2,n=s
pos=i
शर्मिष्ठाम् शर्मिष्ठा pos=n,g=f,c=2,n=s
ताः तद् pos=n,g=f,c=2,n=p
pos=i
योषितः योषित् pos=n,g=f,c=2,n=p
पिबन्तीः पा pos=va,g=f,c=2,n=p,f=part
लल् लल् pos=va,g=f,c=2,n=p,f=part
pos=i
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=2,n=p,f=part