Original

पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ।तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ॥ ४ ॥

Segmented

पुनः च नाहुषो राजा मृग-लिप्सुः यदृच्छया तम् एव देशम् सम्प्राप्तो जल-अर्थी श्रम-कर्शितः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
नाहुषो नाहुष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
देशम् देश pos=n,g=m,c=2,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
जल जल pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
श्रम श्रम pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part