Original

वैशंपायन उवाच ।एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् ।जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ॥ ३५ ॥

Segmented

वैशंपायन उवाच एवम् उक्तो ययातिः तु शुक्रम् कृत्वा प्रदक्षिणम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ययातिः ययाति pos=n,g=m,c=1,n=s
तु तु pos=i
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s