Original

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी ।संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥ ३४ ॥

Segmented

इयम् च अपि कुमारी ते शर्मिष्ठा वार्षपर्वणी संपूज्या सततम् राजन् मा च एनाम् शयने ह्वयेः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
कुमारी कुमारी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शर्मिष्ठा शर्मिष्ठा pos=n,g=f,c=1,n=s
वार्षपर्वणी वार्षपर्वणी pos=n,g=f,c=1,n=s
संपूज्या सम्पूजय् pos=va,g=f,c=1,n=s,f=krtya
सततम् सततम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
शयने शयन pos=n,g=n,c=7,n=s
ह्वयेः ह्वा pos=v,p=2,n=s,l=vidhilin